Declension table of avasa

Deva

MasculineSingularDualPlural
Nominativeavasaḥ avasau avasāḥ
Vocativeavasa avasau avasāḥ
Accusativeavasam avasau avasān
Instrumentalavasena avasābhyām avasaiḥ avasebhiḥ
Dativeavasāya avasābhyām avasebhyaḥ
Ablativeavasāt avasābhyām avasebhyaḥ
Genitiveavasasya avasayoḥ avasānām
Locativeavase avasayoḥ avaseṣu

Compound avasa -

Adverb -avasam -avasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria