सुबन्तावली ?अवसञ्चक्ष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवसञ्चक्ष्यम् अवसञ्चक्ष्ये अवसञ्चक्ष्याणि
सम्बोधनम्अवसञ्चक्ष्य अवसञ्चक्ष्ये अवसञ्चक्ष्याणि
द्वितीयाअवसञ्चक्ष्यम् अवसञ्चक्ष्ये अवसञ्चक्ष्याणि
तृतीयाअवसञ्चक्ष्येण अवसञ्चक्ष्याभ्याम् अवसञ्चक्ष्यैः
चतुर्थीअवसञ्चक्ष्याय अवसञ्चक्ष्याभ्याम् अवसञ्चक्ष्येभ्यः
पञ्चमीअवसञ्चक्ष्यात् अवसञ्चक्ष्याभ्याम् अवसञ्चक्ष्येभ्यः
षष्ठीअवसञ्चक्ष्यस्य अवसञ्चक्ष्ययोः अवसञ्चक्ष्याणाम्
सप्तमीअवसञ्चक्ष्ये अवसञ्चक्ष्ययोः अवसञ्चक्ष्येषु

समास अवसञ्चक्ष्य

अव्यय ॰अवसञ्चक्ष्यम् ॰अवसञ्चक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria