Declension table of ?avasṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeavasṛṣṭā avasṛṣṭe avasṛṣṭāḥ
Vocativeavasṛṣṭe avasṛṣṭe avasṛṣṭāḥ
Accusativeavasṛṣṭām avasṛṣṭe avasṛṣṭāḥ
Instrumentalavasṛṣṭayā avasṛṣṭābhyām avasṛṣṭābhiḥ
Dativeavasṛṣṭāyai avasṛṣṭābhyām avasṛṣṭābhyaḥ
Ablativeavasṛṣṭāyāḥ avasṛṣṭābhyām avasṛṣṭābhyaḥ
Genitiveavasṛṣṭāyāḥ avasṛṣṭayoḥ avasṛṣṭānām
Locativeavasṛṣṭāyām avasṛṣṭayoḥ avasṛṣṭāsu

Adverb -avasṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria