Declension table of avasṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeavasṛṣṭaḥ avasṛṣṭau avasṛṣṭāḥ
Vocativeavasṛṣṭa avasṛṣṭau avasṛṣṭāḥ
Accusativeavasṛṣṭam avasṛṣṭau avasṛṣṭān
Instrumentalavasṛṣṭena avasṛṣṭābhyām avasṛṣṭaiḥ avasṛṣṭebhiḥ
Dativeavasṛṣṭāya avasṛṣṭābhyām avasṛṣṭebhyaḥ
Ablativeavasṛṣṭāt avasṛṣṭābhyām avasṛṣṭebhyaḥ
Genitiveavasṛṣṭasya avasṛṣṭayoḥ avasṛṣṭānām
Locativeavasṛṣṭe avasṛṣṭayoḥ avasṛṣṭeṣu

Compound avasṛṣṭa -

Adverb -avasṛṣṭam -avasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria