Declension table of avaruddhikā

Deva

FeminineSingularDualPlural
Nominativeavaruddhikā avaruddhike avaruddhikāḥ
Vocativeavaruddhike avaruddhike avaruddhikāḥ
Accusativeavaruddhikām avaruddhike avaruddhikāḥ
Instrumentalavaruddhikayā avaruddhikābhyām avaruddhikābhiḥ
Dativeavaruddhikāyai avaruddhikābhyām avaruddhikābhyaḥ
Ablativeavaruddhikāyāḥ avaruddhikābhyām avaruddhikābhyaḥ
Genitiveavaruddhikāyāḥ avaruddhikayoḥ avaruddhikānām
Locativeavaruddhikāyām avaruddhikayoḥ avaruddhikāsu

Adverb -avaruddhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria