Declension table of avaropita

Deva

MasculineSingularDualPlural
Nominativeavaropitaḥ avaropitau avaropitāḥ
Vocativeavaropita avaropitau avaropitāḥ
Accusativeavaropitam avaropitau avaropitān
Instrumentalavaropitena avaropitābhyām avaropitaiḥ avaropitebhiḥ
Dativeavaropitāya avaropitābhyām avaropitebhyaḥ
Ablativeavaropitāt avaropitābhyām avaropitebhyaḥ
Genitiveavaropitasya avaropitayoḥ avaropitānām
Locativeavaropite avaropitayoḥ avaropiteṣu

Compound avaropita -

Adverb -avaropitam -avaropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria