सुबन्तावली ?अवरोहवता

Roma

स्त्रीएकद्विबहु
प्रथमाअवरोहवता अवरोहवते अवरोहवताः
सम्बोधनम्अवरोहवते अवरोहवते अवरोहवताः
द्वितीयाअवरोहवताम् अवरोहवते अवरोहवताः
तृतीयाअवरोहवतया अवरोहवताभ्याम् अवरोहवताभिः
चतुर्थीअवरोहवतायै अवरोहवताभ्याम् अवरोहवताभ्यः
पञ्चमीअवरोहवतायाः अवरोहवताभ्याम् अवरोहवताभ्यः
षष्ठीअवरोहवतायाः अवरोहवतयोः अवरोहवतानाम्
सप्तमीअवरोहवतायाम् अवरोहवतयोः अवरोहवतासु

अव्यय ॰अवरोहवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria