सुबन्तावली ?अवरोहवत्

Roma

पुमान्एकद्विबहु
प्रथमाअवरोहवान् अवरोहवन्तौ अवरोहवन्तः
सम्बोधनम्अवरोहवन् अवरोहवन्तौ अवरोहवन्तः
द्वितीयाअवरोहवन्तम् अवरोहवन्तौ अवरोहवतः
तृतीयाअवरोहवता अवरोहवद्भ्याम् अवरोहवद्भिः
चतुर्थीअवरोहवते अवरोहवद्भ्याम् अवरोहवद्भ्यः
पञ्चमीअवरोहवतः अवरोहवद्भ्याम् अवरोहवद्भ्यः
षष्ठीअवरोहवतः अवरोहवतोः अवरोहवताम्
सप्तमीअवरोहवति अवरोहवतोः अवरोहवत्सु

समास अवरोहवत्

अव्यय ॰अवरोहवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria