सुबन्तावली ?अवरोहक

Roma

पुमान्एकद्विबहु
प्रथमाअवरोहकः अवरोहकौ अवरोहकाः
सम्बोधनम्अवरोहक अवरोहकौ अवरोहकाः
द्वितीयाअवरोहकम् अवरोहकौ अवरोहकान्
तृतीयाअवरोहकेण अवरोहकाभ्याम् अवरोहकैः अवरोहकेभिः
चतुर्थीअवरोहकाय अवरोहकाभ्याम् अवरोहकेभ्यः
पञ्चमीअवरोहकात् अवरोहकाभ्याम् अवरोहकेभ्यः
षष्ठीअवरोहकस्य अवरोहकयोः अवरोहकाणाम्
सप्तमीअवरोहके अवरोहकयोः अवरोहकेषु

समास अवरोहक

अव्यय ॰अवरोहकम् ॰अवरोहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria