सुबन्तावली ?अवरोचक

Roma

पुमान्एकद्विबहु
प्रथमाअवरोचकः अवरोचकौ अवरोचकाः
सम्बोधनम्अवरोचक अवरोचकौ अवरोचकाः
द्वितीयाअवरोचकम् अवरोचकौ अवरोचकान्
तृतीयाअवरोचकेन अवरोचकाभ्याम् अवरोचकैः अवरोचकेभिः
चतुर्थीअवरोचकाय अवरोचकाभ्याम् अवरोचकेभ्यः
पञ्चमीअवरोचकात् अवरोचकाभ्याम् अवरोचकेभ्यः
षष्ठीअवरोचकस्य अवरोचकयोः अवरोचकानाम्
सप्तमीअवरोचके अवरोचकयोः अवरोचकेषु

समास अवरोचक

अव्यय ॰अवरोचकम् ॰अवरोचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria