सुबन्तावली ?अवरशैल

Roma

पुमान्एकद्विबहु
प्रथमाअवरशैलः अवरशैलौ अवरशैलाः
सम्बोधनम्अवरशैल अवरशैलौ अवरशैलाः
द्वितीयाअवरशैलम् अवरशैलौ अवरशैलान्
तृतीयाअवरशैलेन अवरशैलाभ्याम् अवरशैलैः अवरशैलेभिः
चतुर्थीअवरशैलाय अवरशैलाभ्याम् अवरशैलेभ्यः
पञ्चमीअवरशैलात् अवरशैलाभ्याम् अवरशैलेभ्यः
षष्ठीअवरशैलस्य अवरशैलयोः अवरशैलानाम्
सप्तमीअवरशैले अवरशैलयोः अवरशैलेषु

समास अवरशैल

अव्यय ॰अवरशैलम् ॰अवरशैलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria