सुबन्तावली ?अवरतरा

Roma

स्त्रीएकद्विबहु
प्रथमाअवरतरा अवरतरे अवरतराः
सम्बोधनम्अवरतरे अवरतरे अवरतराः
द्वितीयाअवरतराम् अवरतरे अवरतराः
तृतीयाअवरतरया अवरतराभ्याम् अवरतराभिः
चतुर्थीअवरतरायै अवरतराभ्याम् अवरतराभ्यः
पञ्चमीअवरतरायाः अवरतराभ्याम् अवरतराभ्यः
षष्ठीअवरतरायाः अवरतरयोः अवरतराणाम्
सप्तमीअवरतरायाम् अवरतरयोः अवरतरासु

अव्यय ॰अवरतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria