सुबन्तावली ?अवरतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवरतरम् अवरतरे अवरतराणि
सम्बोधनम्अवरतर अवरतरे अवरतराणि
द्वितीयाअवरतरम् अवरतरे अवरतराणि
तृतीयाअवरतरेण अवरतराभ्याम् अवरतरैः
चतुर्थीअवरतराय अवरतराभ्याम् अवरतरेभ्यः
पञ्चमीअवरतरात् अवरतराभ्याम् अवरतरेभ्यः
षष्ठीअवरतरस्य अवरतरयोः अवरतराणाम्
सप्तमीअवरतरे अवरतरयोः अवरतरेषु

समास अवरतर

अव्यय ॰अवरतरम् ॰अवरतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria