सुबन्तावली ?अवरतर

Roma

पुमान्एकद्विबहु
प्रथमाअवरतरः अवरतरौ अवरतराः
सम्बोधनम्अवरतर अवरतरौ अवरतराः
द्वितीयाअवरतरम् अवरतरौ अवरतरान्
तृतीयाअवरतरेण अवरतराभ्याम् अवरतरैः अवरतरेभिः
चतुर्थीअवरतराय अवरतराभ्याम् अवरतरेभ्यः
पञ्चमीअवरतरात् अवरतराभ्याम् अवरतरेभ्यः
षष्ठीअवरतरस्य अवरतरयोः अवरतराणाम्
सप्तमीअवरतरे अवरतरयोः अवरतरेषु

समास अवरतर

अव्यय ॰अवरतरम् ॰अवरतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria