Declension table of avarata

Deva

NeuterSingularDualPlural
Nominativeavaratam avarate avaratāni
Vocativeavarata avarate avaratāni
Accusativeavaratam avarate avaratāni
Instrumentalavaratena avaratābhyām avarataiḥ
Dativeavaratāya avaratābhyām avaratebhyaḥ
Ablativeavaratāt avaratābhyām avaratebhyaḥ
Genitiveavaratasya avaratayoḥ avaratānām
Locativeavarate avaratayoḥ avarateṣu

Compound avarata -

Adverb -avaratam -avaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria