सुबन्तावली अवरज

Roma

पुमान्एकद्विबहु
प्रथमाअवरजः अवरजौ अवरजाः
सम्बोधनम्अवरज अवरजौ अवरजाः
द्वितीयाअवरजम् अवरजौ अवरजान्
तृतीयाअवरजेन अवरजाभ्याम् अवरजैः अवरजेभिः
चतुर्थीअवरजाय अवरजाभ्याम् अवरजेभ्यः
पञ्चमीअवरजात् अवरजाभ्याम् अवरजेभ्यः
षष्ठीअवरजस्य अवरजयोः अवरजानाम्
सप्तमीअवरजे अवरजयोः अवरजेषु

समास अवरज

अव्यय ॰अवरजम् ॰अवरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria