Declension table of avarṣa

Deva

NeuterSingularDualPlural
Nominativeavarṣam avarṣe avarṣāṇi
Vocativeavarṣa avarṣe avarṣāṇi
Accusativeavarṣam avarṣe avarṣāṇi
Instrumentalavarṣeṇa avarṣābhyām avarṣaiḥ
Dativeavarṣāya avarṣābhyām avarṣebhyaḥ
Ablativeavarṣāt avarṣābhyām avarṣebhyaḥ
Genitiveavarṣasya avarṣayoḥ avarṣāṇām
Locativeavarṣe avarṣayoḥ avarṣeṣu

Compound avarṣa -

Adverb -avarṣam -avarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria