Declension table of avarṇa

Deva

MasculineSingularDualPlural
Nominativeavarṇaḥ avarṇau avarṇāḥ
Vocativeavarṇa avarṇau avarṇāḥ
Accusativeavarṇam avarṇau avarṇān
Instrumentalavarṇena avarṇābhyām avarṇaiḥ avarṇebhiḥ
Dativeavarṇāya avarṇābhyām avarṇebhyaḥ
Ablativeavarṇāt avarṇābhyām avarṇebhyaḥ
Genitiveavarṇasya avarṇayoḥ avarṇānām
Locativeavarṇe avarṇayoḥ avarṇeṣu

Compound avarṇa -

Adverb -avarṇam -avarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria