Declension table of avapāta

Deva

MasculineSingularDualPlural
Nominativeavapātaḥ avapātau avapātāḥ
Vocativeavapāta avapātau avapātāḥ
Accusativeavapātam avapātau avapātān
Instrumentalavapātena avapātābhyām avapātaiḥ avapātebhiḥ
Dativeavapātāya avapātābhyām avapātebhyaḥ
Ablativeavapātāt avapātābhyām avapātebhyaḥ
Genitiveavapātasya avapātayoḥ avapātānām
Locativeavapāte avapātayoḥ avapāteṣu

Compound avapāta -

Adverb -avapātam -avapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria