सुबन्तावली अवन्तिवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाअवन्तिवर्मा अवन्तिवर्माणौ अवन्तिवर्माणः
सम्बोधनम्अवन्तिवर्मन् अवन्तिवर्माणौ अवन्तिवर्माणः
द्वितीयाअवन्तिवर्माणम् अवन्तिवर्माणौ अवन्तिवर्मणः
तृतीयाअवन्तिवर्मणा अवन्तिवर्मभ्याम् अवन्तिवर्मभिः
चतुर्थीअवन्तिवर्मणे अवन्तिवर्मभ्याम् अवन्तिवर्मभ्यः
पञ्चमीअवन्तिवर्मणः अवन्तिवर्मभ्याम् अवन्तिवर्मभ्यः
षष्ठीअवन्तिवर्मणः अवन्तिवर्मणोः अवन्तिवर्मणाम्
सप्तमीअवन्तिवर्मणि अवन्तिवर्मणोः अवन्तिवर्मसु

समास अवन्तिवर्म

अव्यय ॰अवन्तिवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria