Declension table of avantipurī

Deva

FeminineSingularDualPlural
Nominativeavantipurī avantipuryau avantipuryaḥ
Vocativeavantipuri avantipuryau avantipuryaḥ
Accusativeavantipurīm avantipuryau avantipurīḥ
Instrumentalavantipuryā avantipurībhyām avantipurībhiḥ
Dativeavantipuryai avantipurībhyām avantipurībhyaḥ
Ablativeavantipuryāḥ avantipurībhyām avantipurībhyaḥ
Genitiveavantipuryāḥ avantipuryoḥ avantipurīṇām
Locativeavantipuryām avantipuryoḥ avantipurīṣu

Compound avantipuri - avantipurī -

Adverb -avantipuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria