Declension table of avantī

Deva

FeminineSingularDualPlural
Nominativeavantī avantyau avantyaḥ
Vocativeavanti avantyau avantyaḥ
Accusativeavantīm avantyau avantīḥ
Instrumentalavantyā avantībhyām avantībhiḥ
Dativeavantyai avantībhyām avantībhyaḥ
Ablativeavantyāḥ avantībhyām avantībhyaḥ
Genitiveavantyāḥ avantyoḥ avantīnām
Locativeavantyām avantyoḥ avantīṣu

Compound avanti - avantī -

Adverb -avanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria