सुबन्तावली ?अवनेजन

Roma

पुमान्एकद्विबहु
प्रथमाअवनेजनः अवनेजनौ अवनेजनाः
सम्बोधनम्अवनेजन अवनेजनौ अवनेजनाः
द्वितीयाअवनेजनम् अवनेजनौ अवनेजनान्
तृतीयाअवनेजनेन अवनेजनाभ्याम् अवनेजनैः अवनेजनेभिः
चतुर्थीअवनेजनाय अवनेजनाभ्याम् अवनेजनेभ्यः
पञ्चमीअवनेजनात् अवनेजनाभ्याम् अवनेजनेभ्यः
षष्ठीअवनेजनस्य अवनेजनयोः अवनेजनानाम्
सप्तमीअवनेजने अवनेजनयोः अवनेजनेषु

समास अवनेजन

अव्यय ॰अवनेजनम् ॰अवनेजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria