Declension table of avandhya

Deva

NeuterSingularDualPlural
Nominativeavandhyam avandhye avandhyāni
Vocativeavandhya avandhye avandhyāni
Accusativeavandhyam avandhye avandhyāni
Instrumentalavandhyena avandhyābhyām avandhyaiḥ
Dativeavandhyāya avandhyābhyām avandhyebhyaḥ
Ablativeavandhyāt avandhyābhyām avandhyebhyaḥ
Genitiveavandhyasya avandhyayoḥ avandhyānām
Locativeavandhye avandhyayoḥ avandhyeṣu

Compound avandhya -

Adverb -avandhyam -avandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria