Declension table of avanatakāya

Deva

NeuterSingularDualPlural
Nominativeavanatakāyam avanatakāye avanatakāyāni
Vocativeavanatakāya avanatakāye avanatakāyāni
Accusativeavanatakāyam avanatakāye avanatakāyāni
Instrumentalavanatakāyena avanatakāyābhyām avanatakāyaiḥ
Dativeavanatakāyāya avanatakāyābhyām avanatakāyebhyaḥ
Ablativeavanatakāyāt avanatakāyābhyām avanatakāyebhyaḥ
Genitiveavanatakāyasya avanatakāyayoḥ avanatakāyānām
Locativeavanatakāye avanatakāyayoḥ avanatakāyeṣu

Compound avanatakāya -

Adverb -avanatakāyam -avanatakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria