Declension table of avanatakāya

Deva

MasculineSingularDualPlural
Nominativeavanatakāyaḥ avanatakāyau avanatakāyāḥ
Vocativeavanatakāya avanatakāyau avanatakāyāḥ
Accusativeavanatakāyam avanatakāyau avanatakāyān
Instrumentalavanatakāyena avanatakāyābhyām avanatakāyaiḥ avanatakāyebhiḥ
Dativeavanatakāyāya avanatakāyābhyām avanatakāyebhyaḥ
Ablativeavanatakāyāt avanatakāyābhyām avanatakāyebhyaḥ
Genitiveavanatakāyasya avanatakāyayoḥ avanatakāyānām
Locativeavanatakāye avanatakāyayoḥ avanatakāyeṣu

Compound avanatakāya -

Adverb -avanatakāyam -avanatakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria