सुबन्तावली ?अवनतानना

Roma

स्त्रीएकद्विबहु
प्रथमाअवनतानना अवनतानने अवनताननाः
सम्बोधनम्अवनतानने अवनतानने अवनताननाः
द्वितीयाअवनताननाम् अवनतानने अवनताननाः
तृतीयाअवनताननया अवनताननाभ्याम् अवनताननाभिः
चतुर्थीअवनताननायै अवनताननाभ्याम् अवनताननाभ्यः
पञ्चमीअवनताननायाः अवनताननाभ्याम् अवनताननाभ्यः
षष्ठीअवनताननायाः अवनताननयोः अवनताननानाम्
सप्तमीअवनताननायाम् अवनताननयोः अवनताननासु

अव्यय ॰अवनताननम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria