सुबन्तावली ?अवनता

Roma

स्त्रीएकद्विबहु
प्रथमाअवनता अवनते अवनताः
सम्बोधनम्अवनते अवनते अवनताः
द्वितीयाअवनताम् अवनते अवनताः
तृतीयाअवनतया अवनताभ्याम् अवनताभिः
चतुर्थीअवनतायै अवनताभ्याम् अवनताभ्यः
पञ्चमीअवनतायाः अवनताभ्याम् अवनताभ्यः
षष्ठीअवनतायाः अवनतयोः अवनतानाम्
सप्तमीअवनतायाम् अवनतयोः अवनतासु

अव्यय ॰अवनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria