Declension table of avanata

Deva

NeuterSingularDualPlural
Nominativeavanatam avanate avanatāni
Vocativeavanata avanate avanatāni
Accusativeavanatam avanate avanatāni
Instrumentalavanatena avanatābhyām avanataiḥ
Dativeavanatāya avanatābhyām avanatebhyaḥ
Ablativeavanatāt avanatābhyām avanatebhyaḥ
Genitiveavanatasya avanatayoḥ avanatānām
Locativeavanate avanatayoḥ avanateṣu

Compound avanata -

Adverb -avanatam -avanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria