सुबन्तावली ?अवन

Roma

पुमान्एकद्विबहु
प्रथमाअवनः अवनौ अवनाः
सम्बोधनम्अवन अवनौ अवनाः
द्वितीयाअवनम् अवनौ अवनान्
तृतीयाअवनेन अवनाभ्याम् अवनैः अवनेभिः
चतुर्थीअवनाय अवनाभ्याम् अवनेभ्यः
पञ्चमीअवनात् अवनाभ्याम् अवनेभ्यः
षष्ठीअवनस्य अवनयोः अवनानाम्
सप्तमीअवने अवनयोः अवनेषु

समास अवन

अव्यय ॰अवनम् ॰अवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria