सुबन्तावली ?अवमूत्रण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवमूत्रणम् अवमूत्रणे अवमूत्रणानि
सम्बोधनम्अवमूत्रण अवमूत्रणे अवमूत्रणानि
द्वितीयाअवमूत्रणम् अवमूत्रणे अवमूत्रणानि
तृतीयाअवमूत्रणेन अवमूत्रणाभ्याम् अवमूत्रणैः
चतुर्थीअवमूत्रणाय अवमूत्रणाभ्याम् अवमूत्रणेभ्यः
पञ्चमीअवमूत्रणात् अवमूत्रणाभ्याम् अवमूत्रणेभ्यः
षष्ठीअवमूत्रणस्य अवमूत्रणयोः अवमूत्रणानाम्
सप्तमीअवमूत्रणे अवमूत्रणयोः अवमूत्रणेषु

समास अवमूत्रण

अव्यय ॰अवमूत्रणम् ॰अवमूत्रणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria