Declension table of ?avamuktā

Deva

FeminineSingularDualPlural
Nominativeavamuktā avamukte avamuktāḥ
Vocativeavamukte avamukte avamuktāḥ
Accusativeavamuktām avamukte avamuktāḥ
Instrumentalavamuktayā avamuktābhyām avamuktābhiḥ
Dativeavamuktāyai avamuktābhyām avamuktābhyaḥ
Ablativeavamuktāyāḥ avamuktābhyām avamuktābhyaḥ
Genitiveavamuktāyāḥ avamuktayoḥ avamuktānām
Locativeavamuktāyām avamuktayoḥ avamuktāsu

Adverb -avamuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria