सुबन्तावली ?अवमताङ्कुशा

Roma

स्त्रीएकद्विबहु
प्रथमाअवमताङ्कुशा अवमताङ्कुशे अवमताङ्कुशाः
सम्बोधनम्अवमताङ्कुशे अवमताङ्कुशे अवमताङ्कुशाः
द्वितीयाअवमताङ्कुशाम् अवमताङ्कुशे अवमताङ्कुशाः
तृतीयाअवमताङ्कुशया अवमताङ्कुशाभ्याम् अवमताङ्कुशाभिः
चतुर्थीअवमताङ्कुशायै अवमताङ्कुशाभ्याम् अवमताङ्कुशाभ्यः
पञ्चमीअवमताङ्कुशायाः अवमताङ्कुशाभ्याम् अवमताङ्कुशाभ्यः
षष्ठीअवमताङ्कुशायाः अवमताङ्कुशयोः अवमताङ्कुशानाम्
सप्तमीअवमताङ्कुशायाम् अवमताङ्कुशयोः अवमताङ्कुशासु

अव्यय ॰अवमताङ्कुशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria