सुबन्तावली ?अवमत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवमतम् अवमते अवमतानि
सम्बोधनम्अवमत अवमते अवमतानि
द्वितीयाअवमतम् अवमते अवमतानि
तृतीयाअवमतेन अवमताभ्याम् अवमतैः
चतुर्थीअवमताय अवमताभ्याम् अवमतेभ्यः
पञ्चमीअवमतात् अवमताभ्याम् अवमतेभ्यः
षष्ठीअवमतस्य अवमतयोः अवमतानाम्
सप्तमीअवमते अवमतयोः अवमतेषु

समास अवमत

अव्यय ॰अवमतम् ॰अवमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria