सुबन्तावली ?अवमन्यका

Roma

स्त्रीएकद्विबहु
प्रथमाअवमन्यका अवमन्यके अवमन्यकाः
सम्बोधनम्अवमन्यके अवमन्यके अवमन्यकाः
द्वितीयाअवमन्यकाम् अवमन्यके अवमन्यकाः
तृतीयाअवमन्यकया अवमन्यकाभ्याम् अवमन्यकाभिः
चतुर्थीअवमन्यकायै अवमन्यकाभ्याम् अवमन्यकाभ्यः
पञ्चमीअवमन्यकायाः अवमन्यकाभ्याम् अवमन्यकाभ्यः
षष्ठीअवमन्यकायाः अवमन्यकयोः अवमन्यकानाम्
सप्तमीअवमन्यकायाम् अवमन्यकयोः अवमन्यकासु

अव्यय ॰अवमन्यकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria