सुबन्तावली ?अवलुञ्चन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवलुञ्चनम् अवलुञ्चने अवलुञ्चनानि
सम्बोधनम्अवलुञ्चन अवलुञ्चने अवलुञ्चनानि
द्वितीयाअवलुञ्चनम् अवलुञ्चने अवलुञ्चनानि
तृतीयाअवलुञ्चनेन अवलुञ्चनाभ्याम् अवलुञ्चनैः
चतुर्थीअवलुञ्चनाय अवलुञ्चनाभ्याम् अवलुञ्चनेभ्यः
पञ्चमीअवलुञ्चनात् अवलुञ्चनाभ्याम् अवलुञ्चनेभ्यः
षष्ठीअवलुञ्चनस्य अवलुञ्चनयोः अवलुञ्चनानाम्
सप्तमीअवलुञ्चने अवलुञ्चनयोः अवलुञ्चनेषु

समास अवलुञ्चन

अव्यय ॰अवलुञ्चनम् ॰अवलुञ्चनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria