सुबन्तावली ?अवलोमा

Roma

स्त्रीएकद्विबहु
प्रथमाअवलोमा अवलोमे अवलोमाः
सम्बोधनम्अवलोमे अवलोमे अवलोमाः
द्वितीयाअवलोमाम् अवलोमे अवलोमाः
तृतीयाअवलोमया अवलोमाभ्याम् अवलोमाभिः
चतुर्थीअवलोमायै अवलोमाभ्याम् अवलोमाभ्यः
पञ्चमीअवलोमायाः अवलोमाभ्याम् अवलोमाभ्यः
षष्ठीअवलोमायाः अवलोमयोः अवलोमानाम्
सप्तमीअवलोमायाम् अवलोमयोः अवलोमासु

अव्यय ॰अवलोमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria