Declension table of ?avalokyamāna

Deva

NeuterSingularDualPlural
Nominativeavalokyamānam avalokyamāne avalokyamānāni
Vocativeavalokyamāna avalokyamāne avalokyamānāni
Accusativeavalokyamānam avalokyamāne avalokyamānāni
Instrumentalavalokyamānena avalokyamānābhyām avalokyamānaiḥ
Dativeavalokyamānāya avalokyamānābhyām avalokyamānebhyaḥ
Ablativeavalokyamānāt avalokyamānābhyām avalokyamānebhyaḥ
Genitiveavalokyamānasya avalokyamānayoḥ avalokyamānānām
Locativeavalokyamāne avalokyamānayoḥ avalokyamāneṣu

Compound avalokyamāna -

Adverb -avalokyamānam -avalokyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria