Declension table of ?avaloktavat

Deva

MasculineSingularDualPlural
Nominativeavaloktavān avaloktavantau avaloktavantaḥ
Vocativeavaloktavan avaloktavantau avaloktavantaḥ
Accusativeavaloktavantam avaloktavantau avaloktavataḥ
Instrumentalavaloktavatā avaloktavadbhyām avaloktavadbhiḥ
Dativeavaloktavate avaloktavadbhyām avaloktavadbhyaḥ
Ablativeavaloktavataḥ avaloktavadbhyām avaloktavadbhyaḥ
Genitiveavaloktavataḥ avaloktavatoḥ avaloktavatām
Locativeavaloktavati avaloktavatoḥ avaloktavatsu

Compound avaloktavat -

Adverb -avaloktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria