सुबन्तावली अवलोकितेश्वरगुणकरण्डव्यूह

Roma

पुमान्एकद्विबहु
प्रथमाअवलोकितेश्वरगुणकरण्डव्यूहः अवलोकितेश्वरगुणकरण्डव्यूहौ अवलोकितेश्वरगुणकरण्डव्यूहाः
सम्बोधनम्अवलोकितेश्वरगुणकरण्डव्यूह अवलोकितेश्वरगुणकरण्डव्यूहौ अवलोकितेश्वरगुणकरण्डव्यूहाः
द्वितीयाअवलोकितेश्वरगुणकरण्डव्यूहम् अवलोकितेश्वरगुणकरण्डव्यूहौ अवलोकितेश्वरगुणकरण्डव्यूहान्
तृतीयाअवलोकितेश्वरगुणकरण्डव्यूहेन अवलोकितेश्वरगुणकरण्डव्यूहाभ्याम् अवलोकितेश्वरगुणकरण्डव्यूहैः अवलोकितेश्वरगुणकरण्डव्यूहेभिः
चतुर्थीअवलोकितेश्वरगुणकरण्डव्यूहाय अवलोकितेश्वरगुणकरण्डव्यूहाभ्याम् अवलोकितेश्वरगुणकरण्डव्यूहेभ्यः
पञ्चमीअवलोकितेश्वरगुणकरण्डव्यूहात् अवलोकितेश्वरगुणकरण्डव्यूहाभ्याम् अवलोकितेश्वरगुणकरण्डव्यूहेभ्यः
षष्ठीअवलोकितेश्वरगुणकरण्डव्यूहस्य अवलोकितेश्वरगुणकरण्डव्यूहयोः अवलोकितेश्वरगुणकरण्डव्यूहानाम्
सप्तमीअवलोकितेश्वरगुणकरण्डव्यूहे अवलोकितेश्वरगुणकरण्डव्यूहयोः अवलोकितेश्वरगुणकरण्डव्यूहेषु

समास अवलोकितेश्वरगुणकरण्डव्यूह

अव्यय ॰अवलोकितेश्वरगुणकरण्डव्यूहम् ॰अवलोकितेश्वरगुणकरण्डव्यूहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria