सुबन्तावली अवलोकितेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाअवलोकितेश्वरः अवलोकितेश्वरौ अवलोकितेश्वराः
सम्बोधनम्अवलोकितेश्वर अवलोकितेश्वरौ अवलोकितेश्वराः
द्वितीयाअवलोकितेश्वरम् अवलोकितेश्वरौ अवलोकितेश्वरान्
तृतीयाअवलोकितेश्वरेण अवलोकितेश्वराभ्याम् अवलोकितेश्वरैः अवलोकितेश्वरेभिः
चतुर्थीअवलोकितेश्वराय अवलोकितेश्वराभ्याम् अवलोकितेश्वरेभ्यः
पञ्चमीअवलोकितेश्वरात् अवलोकितेश्वराभ्याम् अवलोकितेश्वरेभ्यः
षष्ठीअवलोकितेश्वरस्य अवलोकितेश्वरयोः अवलोकितेश्वराणाम्
सप्तमीअवलोकितेश्वरे अवलोकितेश्वरयोः अवलोकितेश्वरेषु

समास अवलोकितेश्वर

अव्यय ॰अवलोकितेश्वरम् ॰अवलोकितेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria