Declension table of ?avalokitavya

Deva

MasculineSingularDualPlural
Nominativeavalokitavyaḥ avalokitavyau avalokitavyāḥ
Vocativeavalokitavya avalokitavyau avalokitavyāḥ
Accusativeavalokitavyam avalokitavyau avalokitavyān
Instrumentalavalokitavyena avalokitavyābhyām avalokitavyaiḥ avalokitavyebhiḥ
Dativeavalokitavyāya avalokitavyābhyām avalokitavyebhyaḥ
Ablativeavalokitavyāt avalokitavyābhyām avalokitavyebhyaḥ
Genitiveavalokitavyasya avalokitavyayoḥ avalokitavyānām
Locativeavalokitavye avalokitavyayoḥ avalokitavyeṣu

Compound avalokitavya -

Adverb -avalokitavyam -avalokitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria