Declension table of ?avalokitavatī

Deva

FeminineSingularDualPlural
Nominativeavalokitavatī avalokitavatyau avalokitavatyaḥ
Vocativeavalokitavati avalokitavatyau avalokitavatyaḥ
Accusativeavalokitavatīm avalokitavatyau avalokitavatīḥ
Instrumentalavalokitavatyā avalokitavatībhyām avalokitavatībhiḥ
Dativeavalokitavatyai avalokitavatībhyām avalokitavatībhyaḥ
Ablativeavalokitavatyāḥ avalokitavatībhyām avalokitavatībhyaḥ
Genitiveavalokitavatyāḥ avalokitavatyoḥ avalokitavatīnām
Locativeavalokitavatyām avalokitavatyoḥ avalokitavatīṣu

Compound avalokitavati - avalokitavatī -

Adverb -avalokitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria