Declension table of ?avalokiṣyat

Deva

NeuterSingularDualPlural
Nominativeavalokiṣyat avalokiṣyantī avalokiṣyatī avalokiṣyanti
Vocativeavalokiṣyat avalokiṣyantī avalokiṣyatī avalokiṣyanti
Accusativeavalokiṣyat avalokiṣyantī avalokiṣyatī avalokiṣyanti
Instrumentalavalokiṣyatā avalokiṣyadbhyām avalokiṣyadbhiḥ
Dativeavalokiṣyate avalokiṣyadbhyām avalokiṣyadbhyaḥ
Ablativeavalokiṣyataḥ avalokiṣyadbhyām avalokiṣyadbhyaḥ
Genitiveavalokiṣyataḥ avalokiṣyatoḥ avalokiṣyatām
Locativeavalokiṣyati avalokiṣyatoḥ avalokiṣyatsu

Adverb -avalokiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria