Declension table of ?avalokiṣyat

Deva

MasculineSingularDualPlural
Nominativeavalokiṣyan avalokiṣyantau avalokiṣyantaḥ
Vocativeavalokiṣyan avalokiṣyantau avalokiṣyantaḥ
Accusativeavalokiṣyantam avalokiṣyantau avalokiṣyataḥ
Instrumentalavalokiṣyatā avalokiṣyadbhyām avalokiṣyadbhiḥ
Dativeavalokiṣyate avalokiṣyadbhyām avalokiṣyadbhyaḥ
Ablativeavalokiṣyataḥ avalokiṣyadbhyām avalokiṣyadbhyaḥ
Genitiveavalokiṣyataḥ avalokiṣyatoḥ avalokiṣyatām
Locativeavalokiṣyati avalokiṣyatoḥ avalokiṣyatsu

Compound avalokiṣyat -

Adverb -avalokiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria