Declension table of ?avalokiṣyantī

Deva

FeminineSingularDualPlural
Nominativeavalokiṣyantī avalokiṣyantyau avalokiṣyantyaḥ
Vocativeavalokiṣyanti avalokiṣyantyau avalokiṣyantyaḥ
Accusativeavalokiṣyantīm avalokiṣyantyau avalokiṣyantīḥ
Instrumentalavalokiṣyantyā avalokiṣyantībhyām avalokiṣyantībhiḥ
Dativeavalokiṣyantyai avalokiṣyantībhyām avalokiṣyantībhyaḥ
Ablativeavalokiṣyantyāḥ avalokiṣyantībhyām avalokiṣyantībhyaḥ
Genitiveavalokiṣyantyāḥ avalokiṣyantyoḥ avalokiṣyantīnām
Locativeavalokiṣyantyām avalokiṣyantyoḥ avalokiṣyantīṣu

Compound avalokiṣyanti - avalokiṣyantī -

Adverb -avalokiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria