Declension table of ?avalokiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeavalokiṣyamāṇā avalokiṣyamāṇe avalokiṣyamāṇāḥ
Vocativeavalokiṣyamāṇe avalokiṣyamāṇe avalokiṣyamāṇāḥ
Accusativeavalokiṣyamāṇām avalokiṣyamāṇe avalokiṣyamāṇāḥ
Instrumentalavalokiṣyamāṇayā avalokiṣyamāṇābhyām avalokiṣyamāṇābhiḥ
Dativeavalokiṣyamāṇāyai avalokiṣyamāṇābhyām avalokiṣyamāṇābhyaḥ
Ablativeavalokiṣyamāṇāyāḥ avalokiṣyamāṇābhyām avalokiṣyamāṇābhyaḥ
Genitiveavalokiṣyamāṇāyāḥ avalokiṣyamāṇayoḥ avalokiṣyamāṇānām
Locativeavalokiṣyamāṇāyām avalokiṣyamāṇayoḥ avalokiṣyamāṇāsu

Adverb -avalokiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria