Declension table of ?avalokiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeavalokiṣyamāṇam avalokiṣyamāṇe avalokiṣyamāṇāni
Vocativeavalokiṣyamāṇa avalokiṣyamāṇe avalokiṣyamāṇāni
Accusativeavalokiṣyamāṇam avalokiṣyamāṇe avalokiṣyamāṇāni
Instrumentalavalokiṣyamāṇena avalokiṣyamāṇābhyām avalokiṣyamāṇaiḥ
Dativeavalokiṣyamāṇāya avalokiṣyamāṇābhyām avalokiṣyamāṇebhyaḥ
Ablativeavalokiṣyamāṇāt avalokiṣyamāṇābhyām avalokiṣyamāṇebhyaḥ
Genitiveavalokiṣyamāṇasya avalokiṣyamāṇayoḥ avalokiṣyamāṇānām
Locativeavalokiṣyamāṇe avalokiṣyamāṇayoḥ avalokiṣyamāṇeṣu

Compound avalokiṣyamāṇa -

Adverb -avalokiṣyamāṇam -avalokiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria