Declension table of ?avalokiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeavalokiṣyamāṇaḥ avalokiṣyamāṇau avalokiṣyamāṇāḥ
Vocativeavalokiṣyamāṇa avalokiṣyamāṇau avalokiṣyamāṇāḥ
Accusativeavalokiṣyamāṇam avalokiṣyamāṇau avalokiṣyamāṇān
Instrumentalavalokiṣyamāṇena avalokiṣyamāṇābhyām avalokiṣyamāṇaiḥ avalokiṣyamāṇebhiḥ
Dativeavalokiṣyamāṇāya avalokiṣyamāṇābhyām avalokiṣyamāṇebhyaḥ
Ablativeavalokiṣyamāṇāt avalokiṣyamāṇābhyām avalokiṣyamāṇebhyaḥ
Genitiveavalokiṣyamāṇasya avalokiṣyamāṇayoḥ avalokiṣyamāṇānām
Locativeavalokiṣyamāṇe avalokiṣyamāṇayoḥ avalokiṣyamāṇeṣu

Compound avalokiṣyamāṇa -

Adverb -avalokiṣyamāṇam -avalokiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria