Declension table of ?avalokayiṣyat

Deva

NeuterSingularDualPlural
Nominativeavalokayiṣyat avalokayiṣyantī avalokayiṣyatī avalokayiṣyanti
Vocativeavalokayiṣyat avalokayiṣyantī avalokayiṣyatī avalokayiṣyanti
Accusativeavalokayiṣyat avalokayiṣyantī avalokayiṣyatī avalokayiṣyanti
Instrumentalavalokayiṣyatā avalokayiṣyadbhyām avalokayiṣyadbhiḥ
Dativeavalokayiṣyate avalokayiṣyadbhyām avalokayiṣyadbhyaḥ
Ablativeavalokayiṣyataḥ avalokayiṣyadbhyām avalokayiṣyadbhyaḥ
Genitiveavalokayiṣyataḥ avalokayiṣyatoḥ avalokayiṣyatām
Locativeavalokayiṣyati avalokayiṣyatoḥ avalokayiṣyatsu

Adverb -avalokayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria